दुर्गा माहात्म्य दुर्गा द्वात्रिंश नाममाला

॥ अथ दुर्गाद्वात्रिंशन्नाममाला ॥ दुर्गा दुर्गार्तिशमनी दुर्गापद्विनिवारिणी। दुर्गमच्छेदिनी दुर्गसाधिनी दुर्गनाशिनी॥ दुर्गतोद्धारिणी दुर्गनिहन्त्री दुर्गमापहा। दुर्गमज्ञानदा दुर्गदैत्यलोकदवानला॥ दुर्गमा दुर्गमालोका दुर्गमात्मस्वरूपिणी। दुर्गमार्गप्रदा दुर्गमविद्या…

Continue Readingदुर्गा माहात्म्य दुर्गा द्वात्रिंश नाममाला

देवी महात्म्यम दुर्गा मानस पूजा

॥ श्रीदुर्गामानस-पूजा ॥ उद्यच्चन्दनकुङ्कुमारुणपयोधाराभिराप्लावितां नानानर्घ्यमणिप्रवालघटितां दत्तां गृहाणाम्बिके। आमृष्टां सुरसुन्दरीभिरभितो हस्ताम्बुजैर्भक्तितो मातः सुन्दरि भक्तकल्पलतिके श्रीपादुकामादरात्॥1॥ देवेन्द्रादिभिरर्चितं सुरगणैरादाय सिंहासनं चञ्चत्काञ्चनसंचयाभिरचितं चारुप्रभाभास्वरम्। एतच्चम्पककेतकीपरिमलं…

Continue Readingदेवी महात्म्यम दुर्गा मानस पूजा

दुर्गा सप्तशती क्षमा प्रार्थना

॥ क्षमा-प्रार्थना ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि॥1॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न…

Continue Readingदुर्गा सप्तशती क्षमा प्रार्थना

दुर्गा सप्तशती मूर्ति रहस्यम्

॥ अथ मूर्तिरहस्यम् ॥ ऋषिरुवाच ॐ नन्दा भगवती नाम या भविष्यति नन्दजा। स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम्॥1॥ कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा।…

Continue Readingदुर्गा सप्तशती मूर्ति रहस्यम्
Read more about the article दुर्गा सप्तशती वैकृतिकम् रहस्यम्
bhajan

दुर्गा सप्तशती वैकृतिकम् रहस्यम्

॥ अथ वैकृतिकं रहस्यम् ॥ ऋषिरुवाच ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता। सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते॥1॥ योगनिद्रा…

Continue Readingदुर्गा सप्तशती वैकृतिकम् रहस्यम्
Read more about the article दुर्गा सप्तशती प्राधानिकम् रहस्यम्
bhajan

दुर्गा सप्तशती प्राधानिकम् रहस्यम्

॥ अथ प्राधानिकं रहस्यम् ॥ ॥ विनियोगः ॥ ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्यनारायण ऋषिरनुष्टुप्छन्दः, महाकालीमहालक्ष्मीमहासरस्वत्यो देवतायथोक्तफलावाप्त्यर्थं जपे विनियोगः।राजोवाच भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः। एतेषां…

Continue Readingदुर्गा सप्तशती प्राधानिकम् रहस्यम्