मधुराष्टकम् | Madhurashtakam | POPULAR NEW SHRI KRISHNA BHAJAN |Iskcon|@Bhaktishree13#bhaktiaarambh

मधुराष्टकम् | Madhurashtakam | POPULAR NEW SHRI KRISHNA BHAJAN |Iskcon|@Bhaktishree13#bhaktiaarambh Bhakti Aarambh


मधुराष्टकम् | Madhurashtakam | POPULAR NEW SHRI KRISHNA BHAJAN |Iskcon | @Bhaktishree13 #bhaktiaarambh
| VERY BEAUTIFUL SONG |

#bestsong #iskconkirtan #madhurashtakam
#madhurashtakam #krishnasong #krishnabhajan
#krishna #ram #bhajan #kirtan #bhakti #jubinnautiyal #krishnabhajan #krishnajanmashtami #harekrishna #krishnasong2023 #krishnabhajan #iskconkirtan #iskcon

॥ मधुराष्टकम् ॥
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥१॥
~~~~~~
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥२॥

~~~~
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥३॥

~~~~
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥४॥

~~~~
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥५॥

~~~~
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥६॥

~~~~
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥७॥

. ~~~~
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥८॥

~~~~~~
Title – Madhurashtakam
Singer – Trisha Parui
Music – Gourab Shome

Music
SONG : Madhurashtakam
ARTIST : Trisha Parui
ALBUM : Sublime Bhajans Vol. 7
LICENSES
Create Music Group, Inc., Nirvana
Music (on behalf of Ariha Audio); NirvanaDigitalPublishing, LatinAutor Perf, and 4 Music Rights Societies

Disclaimer:
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for “fair use” for purposes such as criticism, commenting, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
bhajans in hindi #मधरषटकम #Madhurashtakam #POPULAR #SHRI #KRISHNA #BHAJAN #IskconBhaktishree13bhaktiaarambh
Bhakti Aarambh More From Bhakti.Lyrics-in-Hindi.com

Leave a Comment